A 977-6 Dakṣiṇakālikākarpūrastava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 977/6
Title: Dakṣiṇakālikākarpūrastava
Dimensions: 34.4 x 13.7 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1867
Acc No.: NAK 5/6004
Remarks:


Reel No. A 977-6

Inventory No.: 31892

Title Dakṣiṇakālikākarpūrastava and Karpūrastavarājaṭīkā

Author attributed to Mahākāla (root text); Śrīkṛṣṇapaṇḍita (commentary)

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete; damaged

Size 34.4 x 13.7 cm

Folios 6

Lines per Folio 12–16

Foliation figures in the upper left-hand and lower right-hand margins of the verso

Scribe Rāmadayālu Giri

Date of Copying SAM 1867

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/6004

Manuscript Features

The root text is in the centre of folios, with the commentary written above and below it.

Excerpts

«Beginning of the root text:»

karpūram madhyamāntyasvarapararahitaṃ senduvāmākṣiyuktaṃ

bījan te mātar etat tripuraharavadhūs(!) trikṛtaṃ ye japanti

teṣāṃ gadyāni padyāni ca mukhakuharād ullasanty eva vācaḥ

svacchaṃdadhvāntadhārādhararucirucire sarvasiddhiṃ gatānām 1 (fol. 1r, 7–8)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ karpūrastavarājasya mahākālakṛtasya ca

sphuṭārthaṃ prakaroty enāṃ vyākhyāṃ śrīkṛṣṇapaṇḍitaḥ 1

karpūram iti karpūram iti tryakṣaraṃ padaṃ madhyamākṣaraṃ pakāras tena rahitaṃ tathā ca antyasvaraḥ tasyaiva pādalagna-ukāras tena rahitaṃ tadanantaram akṣaraṃ rakāras tena ca rahitaṃ kṛtvā kakāramātrarephamātraṃ cāvaśiṣyate tad eva sendraṃ kuryāt binduśiraskaṃ kuryād ity arthaḥ (fol. 1r, 1–3)

«End of the root text:»

kuraṃgākṣīvṛndaṃ tam anusarati premataralaṃ

vaśās tasya kṣauṇī⟪talavi⟫patir api kuverapratinidhiḥ

ripuḥ kārāgāre kalayati ca taṃ kelikalayā⟨ṃ⟩

ciran(!) jīvanmuktaḥ prabhavati sa bhaktaḥ pratijanuḥ 22 (fol. 6v5–7)

«End of the commentary:»

kāmatulyaś ca nārīṇāṃ arīṇāṃ ca yamopamaḥ

tasya pādāmbujadvaṃdvaṃ rājñāṃ kirīṭabhūṣaṇam ity ādi || ❁

jyotir vijayarāmeṇa niyuktaḥ kṛṣṇapaṇḍitaḥ kālīstavaprakāśañ ca cakre saṃyamināṃ mude || 1 || 22 || ❁ || || ❁ || (fol. 6v9–10)

Colophon

iti śrīmahākālakṛtaṃ śrīdakṣinākālikāyā karpūrastavaṃ sampūrṇam || (fol. 6v6–7)

iti śrībhaṭṭaśrīkṛṣṇaviracitā karpūrastavarājaṭīkā samāptāḥ likhitaṃ rāmadayālugiriṇā kāśīkṣetre samvat 1867 (fol. 6v10)

Microfilm Details

Reel No. A 977/6

Date of Filming 20-01-1985

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 16-11-2004

Bibliography