A 977-6 Dakṣiṇakālikākarpūrastava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 977/6
Title: Dakṣiṇakālikākarpūrastava
Dimensions: 34.4 x 13.7 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1867
Acc No.: NAK 5/6004
Remarks:
Reel No. A 977-6
Inventory No.: 31892
Title Dakṣiṇakālikākarpūrastava and Karpūrastavarājaṭīkā
Author attributed to Mahākāla (root text); Śrīkṛṣṇapaṇḍita (commentary)
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete; damaged
Size 34.4 x 13.7 cm
Folios 6
Lines per Folio 12–16
Foliation figures in the upper left-hand and lower right-hand margins of the verso
Scribe Rāmadayālu Giri
Date of Copying SAM 1867
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 5/6004
Manuscript Features
The root text is in the centre of folios, with the commentary written above and below it.
Excerpts
«Beginning of the root text:»
karpūram madhyamāntyasvarapararahitaṃ senduvāmākṣiyuktaṃ
bījan te mātar etat tripuraharavadhūs(!) trikṛtaṃ ye japanti
teṣāṃ gadyāni padyāni ca mukhakuharād ullasanty eva vācaḥ
svacchaṃdadhvāntadhārādhararucirucire sarvasiddhiṃ gatānām 1 (fol. 1r, 7–8)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ karpūrastavarājasya mahākālakṛtasya ca
sphuṭārthaṃ prakaroty enāṃ vyākhyāṃ śrīkṛṣṇapaṇḍitaḥ 1
karpūram iti karpūram iti tryakṣaraṃ padaṃ madhyamākṣaraṃ pakāras tena rahitaṃ tathā ca antyasvaraḥ tasyaiva pādalagna-ukāras tena rahitaṃ tadanantaram akṣaraṃ rakāras tena ca rahitaṃ kṛtvā kakāramātrarephamātraṃ cāvaśiṣyate tad eva sendraṃ kuryāt binduśiraskaṃ kuryād ity arthaḥ (fol. 1r, 1–3)
«End of the root text:»
kuraṃgākṣīvṛndaṃ tam anusarati premataralaṃ
vaśās tasya kṣauṇī⟪talavi⟫patir api kuverapratinidhiḥ
ripuḥ kārāgāre kalayati ca taṃ kelikalayā⟨ṃ⟩
ciran(!) jīvanmuktaḥ prabhavati sa bhaktaḥ pratijanuḥ 22 (fol. 6v5–7)
«End of the commentary:»
kāmatulyaś ca nārīṇāṃ arīṇāṃ ca yamopamaḥ
tasya pādāmbujadvaṃdvaṃ rājñāṃ kirīṭabhūṣaṇam ity ādi || ❁
jyotir vijayarāmeṇa niyuktaḥ kṛṣṇapaṇḍitaḥ kālīstavaprakāśañ ca cakre saṃyamināṃ mude || 1 || 22 || ❁ || || ❁ || (fol. 6v9–10)
Colophon
iti śrīmahākālakṛtaṃ śrīdakṣinākālikāyā karpūrastavaṃ sampūrṇam || (fol. 6v6–7)
iti śrībhaṭṭaśrīkṛṣṇaviracitā karpūrastavarājaṭīkā samāptāḥ likhitaṃ rāmadayālugiriṇā kāśīkṣetre samvat 1867 (fol. 6v10)
Microfilm Details
Reel No. A 977/6
Date of Filming 20-01-1985
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 16-11-2004
Bibliography